B 370-25 Navagrahapūjā

Manuscript culture infobox

Filmed in: B 370/25
Title: Navagrahapūjā
Dimensions: 16.3 x 7.7 cm x 38 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1819
Remarks:

Reel No. B 370/25

Inventory No. 46328

Title Navagrahapūjā

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material thyāsaphu (leporello)

State incomplete

Size 16.3 x 7.7 cm

Binding Hole(s)

Folios 31

Lines per Page 6

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1819

Manuscript Features

Excerpts

«Beginning»

❖ oṁ namo navagrahāya(!)

adyādi yathā vākyena sūryārghyaḥ || gurunamaskāraḥ || arghapātrapūjā || ātmapūjā || āsanādi dvārārccanaṃ || || atha .. .. pūjanaṃ || nyāsaḥ || hraḥ astrāya phaṭ || hrāṃ aṃguṣṭhābhyāṃ namaḥ (hrīṃ) tarjanībhyāṃ namaḥ || hrūṃ madhyamābhyāṃ namaḥ || hraiṃ anāmikābhyāṃ namaḥ hraḥ karatalakarapṛṣṭhābhyāṃ namaḥ || hrāṃ hṛdayāya namaḥ || hrīṃ śiraśe svāhā hrūṃ śikhāyai ( exp. 2b1-6)


«End»

sveṣṭadevatāprītipūrvvaka pratyaritārādoṣāya samanakāmanayā prastha〈pra〉parimitalavaṇaṃ viṣṇudaivataṃ yathā nāma gotrāya brāhmaṇāya tubhyam ahaṃ saṃpradade || || dakṣiṇāvākyaṃ || kṛtaṃ tal lavaṇadānakarmmaṇaḥ saṃgatārthaṃ dakṣiṇām idaṃ kāṃcanaṃ yathānāma gotrāya brāhmaṇāyāhaṃ saṃpradade (exp. 32t1-6)

«Colophon»

Microfilm Details

Reel No. B 370/25

Date of Filming 23-11-1972

Exposures 34

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 11-06-2013

Bibliography